Shiva Mahimna Stotram

mahimnaḥ pāraṁ te paramaviduṣo yadyasadṛśī
stutirbrahmādīnāmapi tadavasannāstvayi giraḥ |
athā'vācyaḥ sarvaḥ svamatiparimāṇāvadhi gṛṇan
mamāpyeṣa stotre hara nirapavādaḥ parikaraḥ || 1 ||

atītaḥ paṁthānaṁ tava ca mahimā vāṅmanasayoḥ
atadvyāvṛttyā yaṁ cakitamabhidhatte śrutirapi |
sa kasya stotavyaḥ katividhaguṇaḥ kasya viṣayaḥ
pade tvarvācīne patati na manaḥ kasya na vacaḥ || 2 ||

madhusphītā vācaḥ paramamṛtaṁ nirmitavataḥ
tava brahman kiṁ vāgapi suragurorvismayapadam |
mama tvetāṁ vāṇīṁ guṇakathanapuṇyena bhavataḥ
punāmītyarthe'smin puramathana buddhirvyavasitā || 3 ||

tavaiśvaryaṁ yattajjagadudayarakṣāpralayakṛt
trayīvastu vyastaṁ tisruṣu guṇabhinnāsu tanuṣu |
abhavyānāmasmin varada ramaṇīyāmaramaṇīṁ
vihantuṁ vyākrośīṁ vidadhata ihaike jaḍadhiyaḥ || 4 ||

kimīhaḥ kiṁkāyaḥ sa khalu kimupāyastribhuvanaṁ
kimādhāro dhātā sṛjati kimupādāna iti ca |
atarkyaiśvarye tvayyanavasara duḥstho hatadhiyaḥ
kutarko'yaṁ kāṁścit mukharayati mohāya jagataḥ || 5 ||

ajanmāno lokāḥ kimavayavavanto'pi jagatāṁ
adhiṣṭhātāraṁ kiṁ bhavavidhiranādṛtya bhavati |
anīśo vā kuryād bhuvanajanane kaḥ parikaro
yato mandāstvāṁ pratyamaravara saṁśerata ime || 6 ||

trayī sāṅkhyaṁ yogaḥ paśupatimataṁ vaiṣṇavamiti
prabhinne prasthāne paramidamadaḥ pathyamiti ca |
rucīnāṁ vaicitryādṛjukuṭila nānāpathajuṣāṁ
nṛṇāmeko gamyastvamasi payasāmarṇava iva || 7 ||

mahokṣaḥ khaṭvāṅgaṁ paraśurajinaṁ bhasma phaṇinaḥ
kapālaṁ cetīyattava varada tantropakaraṇam |
surāstāṁ tāmṛddhiṁ dadhati tu bhavadbhūpraṇihitāṁ
na hi svātmārāmaṁ viṣayamṛgatṛṣṇā bhramayati || 8 ||

dhruvaṁ kaścit sarvaṁ sakalamaparastvadhruvamidaṁ
paro dhrauvyā'dhrauvye jagati gadati vyastaviṣaye |
samaste'pyetasmin puramathana tairvismita iva
stuvan jihremi tvāṁ na khalu nanu dhṛṣṭā mukharatā || 9 ||

tavaiśvaryaṁ yatnād yadupari viriñcirhariradhaḥ
paricchetuṁ yātāvanilamanalaskandhavapuṣaḥ |
tato bhaktiśraddhā-bharaguru-gṛṇadbhyāṁ giriśa yat
svayaṁ tasthe tābhyāṁ tava kimanuvṛttirna phalati || 10 ||

ayatnādāsādya tribhuvanamavairavyatikaraṁ
daśāsyo yadbāhūnabhṛta-raṇakaṇḍū-paravaśān |
śiraḥpadmaśreṇī-racitacaraṇāmbhoruha-baleḥ
sthirāyāstvadbhaktestripurahara visphūrjitamidam || 11 ||

amuṣya tvatsevā-samadhigatasāraṁ bhujavanaṁ
balāt kailāse'pi tvadadhivasatau vikramayataḥ |
alabhyāpātāle'pyalasacalitāṁguṣṭhaśirasi
pratiṣṭhā tvayyāsīd dhruvamupacito muhyati khalaḥ || 12 ||

yadṛddhiṁ sutrāmṇo varada paramoccairapi satīṁ
adhaścakre bāṇaḥ parijanavidheyatribhuvanaḥ |
na taccitraṁ tasmin varivasitari tvaccaraṇayoḥ
na kasyāpyunnatyai bhavati śirasastvayyavanatiḥ || 13 ||

akāṇḍa-brahmāṇḍa-kṣayacakita-devāsurakṛpā
vidheyasyā"sīd yastrinayana viṣaṁ saṁhṛtavataḥ |
sa kalmāṣaḥ kaṇṭhe tava na kurute na śriyamaho
vikāro'pi ślāghyo bhuvana-bhaya- bhaṅga- vyasaninaḥ || 14 ||

asiddhārthā naiva kvacidapi sadevāsuranare
nivartante nityaṁ jagati jayino yasya viśikhāḥ |
sa paśyannīśa tvāmitarasurasādhāraṇamabhūt
smaraḥ smartavyātmā na hi vaśiṣu pathyaḥ paribhavaḥ || 15 ||

mahī pādāghātād vrajati sahasā saṁśayapadaṁ
padaṁ viṣṇorbhrāmyad bhuja-parigha-rugṇa-graha- gaṇam |
muhurdyaurdausthyaṁ yātyanibhṛta-jaṭā-tāḍita-taṭā
jagadrakṣāyai tvaṁ naṭasi nanu vāmaiva vibhutā || 16 ||

viya-dvyā pī tārā-gaṇa-guṇita-phenodgama-ruciḥ
pravāho vārāṁ yaḥ pṛṣatalaghudṛṣṭaḥ śirasi te |
jagaddvīpākāraṁ jaladhivalayaṁ tena kṛtamiti
anenaivonneyaṁ dhṛtamahima divyaṁ tava vapuḥ || 17 ||

rathaḥ kṣoṇī yantā śatadhṛtiragendro dhanuratho
rathāṅge candrārkau ratha-caraṇa-pāṇiḥ śara iti |
didhakṣoste ko'yaṁ tripuratṛṇamāḍambara vidhiḥ
vidheyaiḥ krīḍantyo na khalu paratantrāḥ prabhudhiyaḥ || 18 ||

hariste sāhasraṁ kamala balimādhāya padayoḥ
yadekone tasmin nijamudaharannetrakamalam |
gato bhaktyudrekaḥ pariṇatimasau cakravapuṣaḥ
trayāṇāṁ rakṣāyai tripurahara jāgarti jagatām || 19 ||

kratau supte jāgrat tvamasi phalayoge kratumatāṁ
kva karma pradhvastaṁ phalati puruṣārādhanamṛte |
atastvāṁ samprekṣya kratuṣu phaladāna-pratibhuvaṁ
śrutau śraddhāṁ badhvā dṛḍhaparikaraḥ karmasu janaḥ || 20 ||

kriyādakṣo dakṣaḥ kratupatiradhīśastanubhṛtāṁ
ṛṣīṇāmārtvijyaṁ śaraṇada sadasyāḥ sura-gaṇāḥ |
kratubhraṁśastvattaḥ kratuphala-vidhāna-vyasaninaḥ
dhruvaṁ kartuṁ śraddhā vidhuramabhicārāya hi makhāḥ || 21 ||

prajānāthaṁ nātha prasabhamabhikaṁ svāṁ duhitaraṁ
gataṁ rohid bhūtāṁ riramayiṣumṛṣyasya vapuṣā |
dhanuṣpāṇeryātaṁ divamapi sapatrākṛtamamuṁ
trasantaṁ te'dyāpi tyajati na mṛgavyādharabhasaḥ || 22 ||

svalāvaṇyāśaṁsā dhṛtadhanuṣamahnāya tṛṇavat
puraḥ pluṣṭaṁ dṛṣṭvā puramathana puṣpāyudhamapi |
yadi straiṇaṁ devī yamanirata-dehārdha-ghaṭanāt
avaiti tvāmaddhā bata varada mugdhā yuvatayaḥ || 23 ||

śmaśāneṣvākrīḍā smarahara piśācāḥ sahacarāḥ
citā-bhasmālepaḥ sragapi nṛkaroṭī-parikaraḥ |
amaṅgalyaṁ śīlaṁ tava bhavatu nāmaivamakhilaṁ
tathāpi smartṝṇāṁ varada paramaṁ maṅgalamasi || 24 ||

manaḥ pratyak citte savidhamavidhāyātta-marutaḥ
prahṛṣyadromāṇaḥ pramada-salilotsaṅgati-dṛśaḥ |
yadālokyāhlādaṁ hrada iva nimajyāmṛtamaye
dadhatyantastattvaṁ kimapi yaminastat kila bhavān || 25 ||

tvamarkastvaṁ somastvamasi pavanastvaṁ hutavahaḥ
tvamāpastvaṁ vyoma tvamu dharaṇirātmā tvamiti ca |
paricchinnāmevaṁ tvayi pariṇatā bibhrati giraṁ
na vidmastattattvaṁ vayamiha tu yat tvaṁ na bhavasi || 26 ||

trayīṁ tisro vṛttīstribhuvanamatho trīnapi surān
akārādyairvarṇaistribhirabhidadhat tīrṇavikṛti |
turīyaṁ te dhāma dhvanibhiravarundhānamaṇubhiḥ
samasta-vyastaṁ tvāṁ śaraṇada gṛṇātyomiti padam || 27 ||

bhavaḥ śarvo rudraḥ paśupatirathograḥ sahamahān
tathā bhīmeśānāviti yadabhidhānāṣṭakamidam |
amuṣmin pratyekaṁ pravicarati deva śrutirapi
priyāyāsmaidhāmne praṇihita-namasyo'smi bhavate || 28 ||

namo nediṣṭhāya priyadava daviṣṭhāya ca namaḥ
namaḥ kṣodiṣṭhāya smarahara mahiṣṭhāya ca namaḥ |
namo varṣiṣṭhāya trinayana yaviṣṭhāya ca namaḥ
namaḥ sarvasmai te tadidamatisarvāya ca namaḥ || 29 ||

bahula-rajase viśvotpattau bhavāya namo namaḥ
prabala-tamase tat saṁhāre harāya namo namaḥ |
jana-sukhakṛte sattvodriktau mṛḍāya namo namaḥ
pramahasi pade nistraiguṇye śivāya namo namaḥ || 30 ||

kṛśa-pariṇati-cetaḥ kleśavaśyaṁ kva cedaṁ
kva ca tava guṇa-sīmollaṅghinī śaśvadṛddhiḥ |
iti cakitamamandīkṛtya māṁ bhaktirādhād
varada caraṇayoste vākya-puṣpopahāram || 31 ||

asita-giri-samaṁ syāt kajjalaṁ sindhu-pātre
sura-taruvara-śākhā lekhanī patramurvī
likhati yadi gṛhītvā śāradā sarvakālaṁ
tadapi tava guṇānāmīśa pāraṁ na yāti O

asura-sura-munīndrairarcitasyendu-mauleḥ
grathita-guṇamahimno nirguṇasyeśvarasya |
sakala-gaṇa-variṣṭhaḥ puṣpadantābhidhānaḥ
ruciramalaghuvṛttaiḥ stotrametaccakāra || 33 ||
aharaharanavadyaṁ dhūrjaṭeḥ stotrametat
paṭhati paramabhaktyā śuddha-cittaḥ pumān yaḥ |
sa bhavati śivaloke rudratulyastathā'tra
pracuratara-dhanāyuḥ putravān kīrtimāṁśca || 34 ||
maheśānnāparo devo mahimno nāparā stutiḥ |
aghorānnāparo mantro nāsti tattvaṁ guroḥ param || 35 ||
dīkṣā dānaṁ tapastīrthaṁ jñānaṁ yāgādikāḥ kriyāḥ |
mahimnastava pāṭhasya kalāṁ nārhanti ṣoḍaśīm || 36 ||
kusumadaśana-nāmā sarva-gandharva-rājaḥ
śaśidharavara-maulerdevadevasya dāsaḥ |
sa khalu nija-mahimno bhraṣṭa evāsya roṣāt
stavanamidamakārṣīd divya-divyaṁ mahimnaḥ || 37 ||
suragurumabhipūjya svarga-mokṣaika-hetuṁ
paṭhati yadi manuṣyaḥ prāñjalirnānya-cetāḥ |
vrajati śiva-samīpaṁ kinnaraiḥ stūyamānaḥ
stavanamidamamoghaṁ puṣpadantapraṇītam || 38 ||
āsamāptamidaṁ stotraṁ puṇyaṁ gandharva-bhāṣitam |
anaupamyaṁ manohāri sarvamīśvaravarṇanam || 39 ||
ityeṣā vāṅmayī pūjā śrīmacchaṅkara-pādayoḥ |
arpitā tena deveśaḥ prīyatāṁ me sadāśivaḥ || 40 ||
tava tattvaṁ na jānāmi kīdṛśo'si maheśvara |
yādṛśo'si mahādeva tādṛśāya namo namaḥ || 41 ||
ekakālaṁ dvikālaṁ vā trikālaṁ yaḥ paṭhennaraḥ |
sarvapāpa-vinirmuktaḥ śiva loke mahīyate || 42 ||
śrī puṣpadanta-mukha-paṅkaja-nirgatena
stotreṇa kilbiṣa-hareṇa hara-priyeṇa |
kaṇṭhasthitena paṭhitena samāhitena
suprīṇito bhavati bhūtapatirmaheśaḥ|43|
|| iti śrī puṣpadanta viracitaṁ śivamahimnaḥ stotraṁ samāptam ||



Credits
Writer(s): J Purushothama Sai
Lyrics powered by www.musixmatch.com

Link