Shree Shani Ashtakam

बृहवस्तोत्रमाला
शनिस्तोत्रम्
विनियोगः
ॐ अस्य श्रीशनैश्चरस्तोत्रस्य, दशरथऋषिः
श्रीशनैश्चरो देवता, त्रिष्टुच्छन्दः
श्रीशनैश्चर प्रीत्यर्थे जपे विनियोगः

कोणोऽन्तको रौद्रयमोऽथ बभ्रुः
कृष्णः शनिः पिङ्गलमन्दसौरिः
नित्यं स्मृतो यो हरते च पीडां
तस्मै नमः श्रीरविनन्दनाय
सुराऽसुराः किं पुरुषोनगेन्द्रा

गन्धर्वविद्याथरपन्नगाश्च
पीड्यन्ति सर्वे विषमस्थितेन
तस्मै नमः श्रीरविनन्दनाय
नरा नरेन्द्राः पशवो मृगेन्द्राः वन्याश्च कीटपतङ्गभृङ्गाः
- पीड्यन्ति सर्वे विषमस्थितेन
तस्मै नमः श्रीरविनन्दनाय देशाश्च दुर्गाणि वनानि यत्र

सेनानिवेशाः
पुरपत्तनानि
पीड्यन्ति सर्वे विषमस्थितेन
तस्मै
नमः
श्रीरविनन्दनाय
र्लोहेन नीलाम्बरदानतो वा
वृहदुस्तोत्रमाला
प्रीणाति मन्त्रैर्निजवासरे च तस्मै नमः श्रीरविनन्दनाय

प्रयागकूले यमुनातटे च
सरस्वतीपूर्णजले
यो योगिनां ध्यानगतोऽपि सूक्ष्म
गुहायाम्
स्तमै नमः श्रीरविनन्दनाय अन्यप्रदेशात्स्वगृहं प्रविष्ट

स्तदीयवारे स नरःसुखी स्यात्
गृहाद् गतो यो न पुनः प्रयाति तस्मै नमः श्रीरविनन्दनाय
स्रष्टा स्वयम्भूर्भुवनत्रयस्य

त्राता हरीशो हरते पिनाकी
एतस्त्रिधा ऋग्यजुसाममूर्ति
स्तस्मै नमःश्रीरविनन्दनाय

शन्यष्टकं यः प्रयतः प्रभाते
नित्यं सुपुत्रैः पशुबान्धवैश्च
पठेत्तु सौख्यं भुवि भोगयुक्तः | प्राप्नोति निवाण पदं तदन्ते



Credits
Writer(s): Traditional, Raj Mahajan
Lyrics powered by www.musixmatch.com

Link