Chapter 14

Om śrī paramātmane namaḥ

Atha caturdaśodhyāyaḥ

Śrībhagavān uvāca

Paraṃ bhūyaḥ pravakṣyāmi jñānānāṃ jñānam uttamam
Yaj jñātvā munayaḥ sarve parāṃ siddhim ito gatāḥ 14.1

Idaṃ jñānam upāśritya mama sādharmyam āgatāḥ
Sargepi nopajāyante pralaye na vyathanti ca 14.2

Mama yonir mahad brahma tasmin garbhaṃ dadhāmy aham
Saṃbhavaḥ sarvabhūtānāṃ tato bhavati bhārata 14.3

Sarvayoniṣu kaunteya mūrtayaḥ saṃbhavanti yāḥ
Tāsāṃ brahma mahad yonir ahaṃ bījapradaḥ pitā 14.4

Sattvaṃ rajas tama iti guṇāḥ prakṛtisambhavāḥ
Nibadhnanti mahābāho dehe dehinam avyayam 14.5

Tatra sattvaṃ nirmalatvāt prakāśakam anāmayam
Sukhasaṅgena badhnāti jñānasaṅgena cānagha 14.6

Rajo rāgātmakaṃ viddhi tṛṣṇāsaṅgasamudbhavam
Tan nibadhnāti kaunteya karmasaṅgena dehinam 14.7

Tamas tv ajñānajaṃ viddhi mohanaṃ sarvadehinām
Pramādālasyanidrābhis tan nibadhnāti bhārata 14.8

Sattvaṃ sukhe saṃjayati rajaḥ karmaṇi bhārata
Jñānam āvṛtya tu tamaḥ pramāde saṃjayaty uta 14.9

Rajas tamaś cābhibhūya sattvaṃ bhavati bhārata
Rajaḥ sattvaṃ tamaś caiva tamaḥ sattvaṃ rajas tathā 14.10

Sarvadvāreṣu dehesmin prakāśa upajāyate
Jñānaṃ yadā tadā vidyād vivṛddhaṃ sattvam ity uta 14.11

Lobhaḥ pravṛttir ārambhaḥ karmaṇām aśamaḥ spṛhā
Rajasy etāni jāyante vivṛddhe bharatarṣabha 14.12

Aprakāśopravṛttiś ca pramādo moha eva ca
Tamasy etāni jāyante vivṛddhe kurunandana 14.13

Yadā sattve pravṛddhe tu pralayaṃ yāti dehabhṛt
Tadottamavidāṃ lokān amalān pratipadyate 14.14

Rajasi pralayaṃ gatvā karmasaṅgiṣu jāyate
Tathā pralīnas tamasi mūḍhayoniṣu jāyate 14.15

Karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam
Rajasas tu phalaṃ duḥkham ajñānaṃ tamasaḥ phalam 14.16

Sattvāt saṃjāyate jñānaṃ rajaso lobha eva ca
Pramādamohau tamaso bhavatojñānam eva ca 14.17

Ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ
Jaghanyaguṇavṛttisthā adho gacchhanti tāmasāḥ 14.18

Nānyaṃ guṇebhyaḥ kartāraṃ yadā draṣṭānupaśyati
Guṇebhyaś ca paraṃ vetti madbhāvaṃ sodhigacchhati 14.19

Guṇān etān atītya trīn dehī dehasamudbhavān
Janmamṛtyujarāduḥkhair vimuktomṛtam aśnute 14.20

Arjuna uvāca

Kair liṅgais trīn guṇān etān atīto bhavati prabho
Kimācāraḥ kathaṃ caitāṃs trīn guṇān ativartate 14.21

Śrībhagavān uvāca

Prakāśaṃ ca pravṛttiṃ ca moham eva ca pāṇḍava
Na dveṣṭi saṃpravṛttāni na nivṛttāni kāṅkṣati 14.22

Udāsīnavad āsīno guṇair yo na vicālyate
Guṇā vartanta ity eva yovatiṣṭhati neṅgate 14.23

Samaduḥkhasukhaḥ svasthaḥ samaloṣṭāśmakāñcanaḥ
Tulyapriyāpriyo dhīras tulyanindātmasaṃstutiḥ 14.24

Mānāpamānayos tulyas tulyo mitrāripakṣayoḥ
Sarvārambhaparityāgī guṇātītaḥ sa ucyate 14.25

Māṃ ca yovyabhicāreṇa bhaktiyogena sevate
Sa guṇān samatītyaitān brahmabhūyāya kalpate 14.26

Brahmaṇo hi pratiṣṭhāham amṛtasyāvyayasya ca
Śāśvatasya ca dharmasya sukhasyaikāntikasya ca 14.27

Oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu
Brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde
Guṇatrayavibhāgayogo nāma caturdaśo'dhyāyaḥ 14

Atha pañcadaśodhyāyaḥ

Śrībhagavān uvāca

Ūrdhvamūlam adhaḥśākham aśvatthaṃ prāhur avyam
Chandāṃsi yasya parṇāni yas taṃ veda sa vedavit 15.1



Credits
Lyrics powered by www.musixmatch.com

Link