Durgashtakam
Kātyāyani mahāmāyē khaḍgabāṇadhanurdharē
Khaḍgadhāriṇi caṇḍi sri durgādēvi namō:'stu tē
Vasudēvasutē kāli vāsudēvasahōdarī
Vasudēvasutē kāli vāsudēvasahōdarī
Vasundharāśriyē nandē sri durgādēvi namō:'stu tē
Yōganidrē mahānidrē yōgamāyē mahēśvarī
Yōgasiddhikarī śuddhē sri durgādēvi namō:'stu tē
Saṅkhacakragadāpāṇē śāṅgajyāyatabāhavē
Saṅkhacakragadāpāṇē śāṅgajyāyatabāhavē
Pītāmbaradharē dhanyē sri durgādēvi namō:'stu tē
Rigyajursāmātharvāṇa sadhusāmantalōkinī
Brahmasvarūpiṇi brāhmi sri durgādēvi namō:'stu tē
Vrusṇīnāṁ kulasambhūtē viṣṇunāthasahōdarī
Vrusṇīnāṁ kulasambhūtē viṣṇunāthasahōdarī
Vr̥uṣṇirūpadharē dhanyē sri durgādēvi namō:'stu tē
Sarvajña sarvagē śarvē sarvēśhwari sarvasākṣiṇī
Sarvāmr̥utejaṭābhārē sri durgādēvi namō:'stu tē
Aṣṭabāhu mahāsattvē aṣṭamī navamī priyē
Aṣṭabāhu mahāsattvē aṣṭamī navamī priyē
Aṭṭahāsapriyē bhadrē sri durgādēvi namō:'stu tē
Durgāṣṭakamidaṁ puṇyaṁ bhaktitō yaḥ paṭhēnnaraḥ
Sarvakāmavāpnōti durgālōkaṁ sa gacchati
Durgālōkaṁ sa gacchati
Iti śrī durgāṣṭakam
Khaḍgadhāriṇi caṇḍi sri durgādēvi namō:'stu tē
Vasudēvasutē kāli vāsudēvasahōdarī
Vasudēvasutē kāli vāsudēvasahōdarī
Vasundharāśriyē nandē sri durgādēvi namō:'stu tē
Yōganidrē mahānidrē yōgamāyē mahēśvarī
Yōgasiddhikarī śuddhē sri durgādēvi namō:'stu tē
Saṅkhacakragadāpāṇē śāṅgajyāyatabāhavē
Saṅkhacakragadāpāṇē śāṅgajyāyatabāhavē
Pītāmbaradharē dhanyē sri durgādēvi namō:'stu tē
Rigyajursāmātharvāṇa sadhusāmantalōkinī
Brahmasvarūpiṇi brāhmi sri durgādēvi namō:'stu tē
Vrusṇīnāṁ kulasambhūtē viṣṇunāthasahōdarī
Vrusṇīnāṁ kulasambhūtē viṣṇunāthasahōdarī
Vr̥uṣṇirūpadharē dhanyē sri durgādēvi namō:'stu tē
Sarvajña sarvagē śarvē sarvēśhwari sarvasākṣiṇī
Sarvāmr̥utejaṭābhārē sri durgādēvi namō:'stu tē
Aṣṭabāhu mahāsattvē aṣṭamī navamī priyē
Aṣṭabāhu mahāsattvē aṣṭamī navamī priyē
Aṭṭahāsapriyē bhadrē sri durgādēvi namō:'stu tē
Durgāṣṭakamidaṁ puṇyaṁ bhaktitō yaḥ paṭhēnnaraḥ
Sarvakāmavāpnōti durgālōkaṁ sa gacchati
Durgālōkaṁ sa gacchati
Iti śrī durgāṣṭakam
Credits
Writer(s): Marianne Gubri
Lyrics powered by www.musixmatch.com
Link
© 2024 All rights reserved. Rockol.com S.r.l. Website image policy
Rockol
- Rockol only uses images and photos made available for promotional purposes (“for press use”) by record companies, artist managements and p.r. agencies.
- Said images are used to exert a right to report and a finality of the criticism, in a degraded mode compliant to copyright laws, and exclusively inclosed in our own informative content.
- Only non-exclusive images addressed to newspaper use and, in general, copyright-free are accepted.
- Live photos are published when licensed by photographers whose copyright is quoted.
- Rockol is available to pay the right holder a fair fee should a published image’s author be unknown at the time of publishing.
Feedback
Please immediately report the presence of images possibly not compliant with the above cases so as to quickly verify an improper use: where confirmed, we would immediately proceed to their removal.