Shri Krishna Govind

करारविन्देन पदारविन्दं
मुखारविन्दे विनिवेशयन्तम्
वटस्य पत्रस्य पुटे शयानं
बालं मुकुन्दं मनसा स्मरामि

श्री कृष्ण गोविन्द हरे मुरारी
हे नाथ नारायण वासुदेवा
जिव्हे पिबस्वा मृतमेव देव
गोविन्द दामोदर माधवेति
गोविन्द दामोदर माधवेति

विक्रे तुकामा खिल गोपकन्या
मुरारि पादार्पित चित्त वृतिः
दध्यादिकं मोहावशाद वोचद्
गोविन्द दामोदर माधवेति
गोविन्द दामोदर माधवेति

गृहे गृहे गोपवधू कदम्बाः
सर्वे मिलित्वा समवाप्य योगम्
पुण्यानि नामानि पठन्ति नित्यं
गोविन्द दामोदर माधवेति
गोविन्द दामोदर माधवेति

सुखं शयाना निलये निजेऽपि
नामानि विष्णोः प्रवदन्ति मर्त्याः
ते निश्चितं तन्मयतमां व्रजन्ति
गोविन्द दामोदर माधवेति
गोविन्द दामोदर माधवेति

जिह्वे सदैवं भज सुन्दराणि
नामानि कृष्णस्य मनोहराणि
समस्त भक्तार्ति विनाशनानि
गोविन्द दामोदर माधवेति
गोविन्द दामोदर माधवेति

सुखावसाने इदमेव सारं
दुःखावसाने इदमेव ज्ञेयम्
देहावसाने इदमेव जाप्यं
गोविन्द दामोदर माधवेति
गोविन्द दामोदर माधवेति

श्री कृष्ण राधावर गोकुलेश
गोपाल गोवर्धन नाथ विष्णो
जिह्वे पिबस्वा मृतमेवदेवं
गोविन्द दामोदर माधवेति
गोविन्द दामोदर माधवेति

जिह्वे रसज्ञे मधुरप्रिया त्वं
सत्यं हितं त्वां परमं वदामि
आवर्णये त्वं मधुराक्षराणि
गोविन्द दामोदर माधवेति
गोविन्द दामोदर माधवेति

त्वामेव याचे मम् देहि जिह्वे
समागते दण्डधरे कृतान्ते
वक्तव्यमेवं मधुरम सुभक्तया
गोविन्द दामोदर माधवेति
गोविन्द दामोदर माधवेति

गोविन्द दामोदर माधवेति
गोविन्द दामोदर माधवेति



Credits
Writer(s): Traditional, Asit Desai
Lyrics powered by www.musixmatch.com

Link