Mantrapushpanjali

ॐ यज्ञेन यज्ञमयजंत देवास्तानि धर्माणि प्रथमान्यासन् ।

ते ह नाकं महिमान: सचंत
यत्र पूर्वे साध्या: संति देवा: ।।

ॐ राजाधिराजाय प्रसह्यसाहिने ।
नमो वयं वैश्रवणाय कुर्महे ।

स मे कामान् कामकामाय मह्यंकामेश्वरो वैश्रवणो ददातु ।

कुबेराय वैश्रवणाय
महाराजाय नम: ।

ॐ स्वस्ति ।
साम्राज्यं भौज्यं स्वाराज्यं

वैराज्यं पारमेष्ठ्यं राज्यं महाराज्यमाधिपत्यमयं

समंतपर्याईस्यात् सार्वभौम:
सार्वायुष आंतादापरार्धात् ।

पृथिव्यैसमुद्रपर्यंताया एकराळिती । तदप्येषश्लोकोऽभिगीतो "मरुत: परिवेष्टारो मरुत्तस्याऽवसन् गृहे । आविक्षितस्यकामप्रेर्विश्वेदेवा: सभासद" इति ।



Credits
Writer(s): Traditional, Kedar Pandit
Lyrics powered by www.musixmatch.com

Link