Narayanopanishad

ॐ सह नाववतु
सह नौ भुनक्तु
सह वीर्यं करवावहै
तेजस्वि नावधीतमस्तु मा विद्विषावहै
ॐ शान्तिः शान्तिः शान्तिः

ॐ अथ पुरुषो ह वै नारायणोऽकामयत प्रजा: सृजेयेति
नारायणात्प्राणो जायते मनः सर्वेन्द्रियाणि च
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी
नारायणाद् ब्रह्मा जायते नारायणाद्रुद्रो जायते
नारायणादिन्द्रो जायते नारायणात्प्रजापतिः प्रजायते
नारायणाद् द्वादशादित्या रुद्रा वसवः सर्वाणि छन्दांसि
नारायणादेव समुत्पद्यन्ते नारायणात्प्रवर्तन्ते नारायणे प्रलीयन्ते

ॐ अथ नित्यो नारायणः ब्रह्मा नारायणः शिवश्च नारायणः
शक्रश्च नारायणः द्यावापृथिव्यौ च नारायणः
कालश्च नारायणः दिशश्च नारायणः विदिशश्च नारायणः
ऊर्ध्वं च नारायणः अधश्च नारायणः
अन्तर्-बहिश्च नारायणः नारायण एवेदं सर्वं
यद्भूतं यच्च भव्यम् निष्कलङ्को निरञ्जनो निर्विकल्पो निराख्यातः
शुद्धो देव एको नारायणो न द्वितीयोऽस्ति कश्चित्य एवं वेद
स विष्णुरेव भवति स विष्णुरेव भवति

ओमित्यग्रे व्याहरेत् नम इति पश्चात् नारायणायेत्युपरिष्टात्
ओमित्येकाक्षरम् नम इति द्वे अक्षरे नारायणायेति पञ्चाक्षराणि
एतद्वै नारायणस्याष्टाक्षरं पदम्
यो ह वै नारायणस्याष्टाक्षरं पदमध्येति अनपब्रुवस्सर्वमायुरेति
विन्दते प्राजा-पत्यं रायस्पोषं गौपत्यं
ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नुत इति य एवं वेद

प्रत्यगानन्दं ब्रह्मपुरुषं प्रणवस्वरूपम् अकार उकार मकार इति
तानेकधा समभरत्तदेतदोमिति
यमुक्त्वा मुच्यते योगी जन्मसंसारबन्धनात्
ॐ नमो नारायणायेति मन्त्रोपासकः वैकुण्ठभुवनलोकं गमिष्यति
तदिदं परं पुण्डरीकं विज्ञानघनम् तस्मात्तटिदाभमात्रम्

ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनो
सर्वभूतस्थमेकं नारायणम् कारणरूपमकार परं ब्रह्म ॐ
एतदथर्वशिरोयोऽधीते

प्रातरधीयानो रात्रिकृतं पापं नाशयति
सायमधीयानो दिवसकृतं पापं नाशयति
माध्यन्दिनमादित्याभिमुखोऽधीयानः
पञ्चमहापातकोपपातकात् प्रमुच्यते
सर्व वेद पारायण पुण्यं लभते
नारायणसायुज्यमवाप्नोति नारायण सायुज्यमवाप्नोति
य एवं वेद इत्युपनिषत्

ॐ शान्तिः शान्तिः शान्तिः



Credits
Writer(s): Mohan Uma
Lyrics powered by www.musixmatch.com

Link