Dwaadash Jyotirling Stotram


सौराष्ट्रदेशे विशदेऽतिरम्ये,
ज्योतिर्मयं चन्द्रकलावतंसम् |
भक्तप्रदानाय कृपावतीर्णं,
तं सोमनाथं शरणं प्रपद्ये || १ ||

ॐ नमः शिवायः
जय सोमनाथं
ॐ नमः शिवायः

श्रीशैलशृङ्गे विविधप्रसङ्गे,
शेषाद्रिशृङ्गेऽपि सदा वसन्तम् |
तमर्जुनं मल्लिकपूर्वमेनं,
नमामि संसारसमुद्रसेतुम् || २ ||

ॐ नमः शिवायः
जय मल्लिकार्जुनं
ॐ नमः शिवायः

अवन्तिकायां विहितावतारं,
मुक्तिप्रदानाय च सज्जनानाम् |
अकालमृत्योः परिरक्षणार्थं,
वन्दे महाकालमहासुरेशम् || ३ ||

ॐ नमः शिवायः
जय महाकालम
ॐ नमः शिवायः

कावेरिकानर्मदयोः पवित्रे,
समागमे सज्जनतारणाय |
सदैव मान्धातृपुरे वसन्तं,
ओङ्कारमीशं शिवमेकमीडे || ४ ||

ॐ नमः शिवायः
जय ओम्कारेश्वर
ॐ नमः शिवायः

पूर्वोत्तरे प्रज्वलिकानिधाने,
सदा वसं तं गिरिजासमेतम् |
सुरासुराराधितपादपद्मं,
श्रीवैद्यनाथं तमहं नमामि || ५ ||

ॐ नमः शिवायः
जय वैजनाथं
ॐ नमः शिवायः

याम्ये सदङ्गे नगरेऽतिरम्ये,
विभूषिताङ्गं विविधैश्च भोगैः |
सद्भक्तिमुक्तिप्रदमीशमेकं,
श्रीनागनाथं शरणं प्रपद्ये || ६ ||

ॐ नमः शिवायः
जय नागनाथं
ॐ नमः शिवायः

महाद्रिपार्श्वे च तटे रमन्तं,
सम्पूज्यमानं सततं मुनीन्द्रैः |
सुरासुरैर्यक्ष महोरगाढ्यैः
केदारमीशं शिवमेकमीडे || ७||

ॐ नमः शिवायः
जय केदारनाथं
ॐ नमः शिवायः

सह्याद्रिशीर्षे विमले वसन्तं,
गोदावरितीरपवित्रदेशे |
यद्दर्शनात् पातकं पाशु नाशं,
प्रयाति तं त्र्यम्बकमीशमीडे || ८ ||
ॐ नमः शिवायः
जय त्रायम्बकेश्वराम
ॐ नमः शिवायः

श्रीताम्रपर्णीजलराशियोगे,
निबध्य सेतुं विशिखैरसङ्ख्यैः |
श्रीरामचन्द्रेण समर्पितं तं,
रामेश्वराख्यं नियतं नमामि || ९ ||

ॐ नमः शिवायः
जय रामेश्वरम
ॐ नमः शिवायः

यं डाकिनिशाकिनिकासमाजे,
निषेव्यमाणं पिशिताशनैश्च |
सदैव भीमादिपदप्रसिद्धं
तं शङ्करं भक्तहितं नमामि || १० ||

ॐ नमः शिवायः
जय भीमाशंकरं
ॐ नमः शिवायः

सानन्दमानन्दवने वसन्तं,
आनन्दकन्दं हतपापबृन्दम् |
वाराणसीनाथमनाथनाथं,
श्रीविश्वनाथं शरणं प्रपद्ये || ११ ||

ॐ नमः शिवायः
जय विश्वनाथं
ॐ नमः शिवायः

इलापुरे रम्यविशालकेऽस्मिन्,
समुल्लसन्तं च जगद्वरेण्यम् |
वन्दे महोदारतरस्वभावं,
घृष्णेश्वराख्यं शरणं प्रपद्ये || १२ ||

ॐ नमः शिवायः
जय घर्षणेश्वरम
ॐ नमः शिवायः

ज्योतिर्मयद्वादशलिङ्गकानां,
शिवात्मनां प्रोक्तमिदं क्रमेण |
स्तोत्रं पठित्वा मनुजोऽतिभक्त्या,
फलं तदालोक्य निजं भजेच्च ||

ॐ नमः शिवायः
जय नागेश्वरम
ॐ नमः शिवायः



Credits
Writer(s): Ashit Desai
Lyrics powered by www.musixmatch.com

Link