Shree Ganpati Atharvashirsha

ॐ भद्रङ् कर्णेभिः शृणुयाम देवाः
भद्रम् पश्येमाक्षभिर्यजत्राः
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः
व्यशेम देवहितं यदायुः

ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः
स्वस्ति नः पूषा विश्ववेदाः
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः
स्वस्ति नो बृहस्पतिर्दधातु
ॐ शान्तिः शान्तिः शान्तिः

ॐ नमस्ते गणपतये
त्वमेव प्रत्यक्षं तत्वमसि
त्वमेव केवलं कर्ताऽसि
त्वमेव केवलं धर्ताऽसि
त्वमेव केवलं हर्ताऽसि
त्वमेव सर्वं खल्विदं ब्रह्मासि

त्व साक्षादात्माऽसि नित्यम्
ऋतं वच्मि सत्यं वच्मि
अव त्व मां अव वक्तारं
अव श्रोतारं अव दातारं
अव धातारं अवानूचानमव शिष्यं

अव पश्चातात अव पुरस्तात
अवोत्तरात्तात अव दक्षिणात्तात्
अवचोर्ध्वात्तात् अवाधरात्तात्
सर्वतो मां पाहि-पाहि समंतात्

त्वं वाङ्मयस्त्वं चिन्मय:
त्वमानंदमसयस्त्वं ब्रह्ममय:
त्वं सच्चिदानंदाद्वितीयोऽसि
त्वं प्रत्यक्षं ब्रह्मासि
त्वं ज्ञानमयो विज्ञानमयोऽसि

सर्वं जगदिदं त्वत्तो जायते
सर्वं जगदिदं त्वत्तस्तिष्ठति
सर्वं जगदिदं त्वयि लयमेष्यति
सर्वं जगदिदं त्वयि प्रत्येति
त्वं भूमिरापोऽनलोऽनिलो नभ:
त्वं चत्वारिवाक्पदानि

त्वं गुणत्रयातीत:
त्वं देहत्रयातीत: त्वं कालत्रयातीत:
त्वं मूलाधारस्थितोऽसि नित्यं
त्वं शक्तित्रयात्मक:
त्वां योगिनो ध्यायंति नित्यं

त्वं ब्रह्मा त्वं विष्णु:
त्वं रूद्र: त्वं इंद्र: त्वं अग्नि:
त्वं वायु: त्वं सूर्य: त्वं चंद्रमास्त्वं
ब्रह्मभूर्भुव:स्वरोम्

गणादि पूर्वमुच्चार्य वर्णादिं तदनंतरं
अनुस्वार: परतर: अर्धेन्दुलसितं
तारेण ऋद्धं एतत्तव मनुस्वरूपं
गकार: पूर्वरूपं अकारो मध्यमरूपं
अनुस्वारश्चान्त्यरूपं बिन्दुरूत्तररूपं
नाद: संधानं सं हितासंधि:
सैषा गणेश विद्या गणकऋषि:
निचृद्गायत्रीच्छंद: गणपतिर्देवता

ॐ गं गणपतये नम:
एकदंताय विद्महे
वक्रतुण्डाय धीमहि
तन्नो दंती प्रचोदयात

एकदंतं चतुर्हस्तं पाशमंकुशधारिणम्
रदं च वरदं हस्तैर्विभ्राणं मूषकध्वजम्
रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम्
रक्तगंधाऽनुलिप्तांगं रक्तपुष्पै: सुपुजितम्
भक्तानुकंपिनं देवं जगत्कारणमच्युतम्
आविर्भूतं च सृष्टयादौ प्रकृते पुरुषात्परम्
एवं ध्यायति यो नित्यं स योगी योगिनां वर:

नमो व्रातपतये नमो गणपतये
नम: प्रमथपतये
नमस्तेऽस्तु लंबोदरायैकदंताय
विघ्ननाशिने शिवसुताय
श्रीवरदमूर्तये नमो नम:



Credits
Writer(s): Ajay Atul
Lyrics powered by www.musixmatch.com

Link