Kanakadhara Stotra

अंगहरे पुलकभूषण माश्रयन्ती
भृगांगनैव मुकुलाभरणं तमालम्
अंगीकृताखिल विभूतिरपांगलीला
मांगल्यदास्तु मम मंगलदेवताया:

मुग्ध्या मुहुर्विदधती वदनै मुरारै:
प्रेमत्रपाप्रणिहितानि गतागतानि
माला दृशोर्मधुकर विमहोत्पले या
सा मे श्रियं दिशतु सागर सम्भवाया:

आमीलिताक्षमधिगम्य मुदा मुकुन्दम
आनन्दकन्दम निमेषमनंगतन्त्रम्
आकेकर स्थित कनी निकपक्ष्म नेत्रं
भूत्यै भवेन्मम भुजंगरायांगनाया:

बाह्यन्तरे मधुजित: श्रितकौस्तुभै या
हारावलीव हरिनीलमयी विभाति
कामप्रदा भगवतो पि कटाक्षमाला
कल्याण भावहतु मे कमलालयाया:

कालाम्बुदालिललितोरसि कैटभारे
धाराधरे स्फुरति या तडिदंगनेव
मातु: समस्त जगतां महनीय मूर्ति
भद्राणि मे दिशतु भार्गवनन्दनाया:

प्राप्तं पदं प्रथमत: खलुयत्प्रभावा
मान्गल्ये भाजि: मधुमायनि मन्मथेन
मय्यापतेत दिह मन्थर मीक्षणार्द्धम्
मन्दालसं च मकरालयकन्यकाया:

विश्वामरेन्द्रपदविभ्रमदानदक्षम
आनन्द हेतु रधिकं मधुविद्विषोपि
ईषन्निषीदतु मयि क्षणमीक्षणार्द्धम्
मिन्दोवरोदर सहोदरमिन्दिराय:

इष्टा विशिष्टमतयो पि यथा ययार्द्र
दृष्टया त्रिविष्टपपदं सुलभं लभंते
दृष्टि: प्रहूष्टकमलोदर दीप्ति रिष्टां
पुष्टि कृषीष्ट मम पुष्कर विष्टराया:

दद्याद दयानुपवनो द्रविणाम्बुधाराम
स्मिभकिंचन विहंग शिशौ विषण्णे
दुष्कर्मधर्ममपनीय चिराय दूरं
नारायण प्रणयिनी नयनाम्बुवाह:

गीर्देवतैति गरुड़ध्वज सुन्दरिती
शाकम्भरीति शशिशेखर वल्लभेति
सृष्टि स्थिति प्रलय केलिषु संस्थितायाः
तस्यै नमस्त्रि भुवनैक गुरोस्तरूण्यै

श्रुत्यै नमोस्तु शुभकर्मफल प्रसूत्यै
रत्यै नमोस्तु रमणीय गुणार्णवायै
शक्तयै नमोस्तु शतपात्र निकेतानायै
पुष्टयै नमोस्तु पुरूषोत्तम वल्लभायै

नमोस्तु नालीक निभाननायै
नमोस्तु दुग्धौदधि जन्म भूम्यै
नमोस्तु सोमामृत सोदरायै
नमोस्तु नारायण वल्लभायै
नमोस्तु हेमाम्भुज पीठिकायै
नमोस्तु भूमन्डल नायिकायै
नमोस्तु देवादिदया परायै
नमोस्तु शारंगायुधवल्लभायै
नमोस्तु देवययीभृगुनंगनायै
नमोस्तु विष्णोंरुरसिस्तितायै

नमोस्तु लक्ष्मयै कमलालयायै
नमोस्तु दामोदर वल्लभायै
नमोस्तु कान्तयये कमलेक्ष्णयायै
नमोस्तु कुत्ययेकुवनप्रसुत्ययी
नमोस्तु देवादिभिररचितायै
नमोस्तु नंदात्मवजवल्लभायै

सम्पतकराणि सकलेन्द्रिय नन्दानि
साम्राज्यदान विभवानि सरोरूहाक्षि
त्व द्वंदनानि दुरिता हरणाद्यतानि
मामेव मातर निशंकलयन्तु मान्ये

यत्कटाक्षसमुपासना विधि:
सेवकस्य कलार्थ सम्पद:
संतनोति वचनांगमांगसैहिः
त्वांमुरारिहृदयेश्वरीं भजे

सरसिजनिलये सरोज हस्ते
धवलमांशुकगन्धमाल्यशोभे
भगवति हरिवल्लभे मनोज्ञे
त्रिभुवनभूतिकरि प्रसीद मह्यम्

दग्धिस्तिमि: कनकुंभमुखा व सृष्टि
स्वर्वाहिनी विमलचारू जल प्लुतांगीम्
प्रातर्नमामि जगतां जननीमशेष
लोकाधिनाथ गृहिणी ममृताब्धिपुत्रीम्

कमले कमलाक्षवल्लभे त्वं
करुणापूरतरां गतैरपाङगै:
अवलोकय माम किंचनानाम्
प्रथमं पात्रमकृत्रिमं दयाया:

देवीप्रसीदजगदिश्वरी लोकमातः
कल्याणगात्री कमलेक्ष्णजीवनाधे
दारिद्रभीतीहृदयं शरणागतम् माँ
आलोकयप्रतिदिनं सतयैर्यपाङगयी

स्तुवन्ति ये स्तुतिभिर भूमिरन्वहं
त्रयीमयीं त्रिभुवनमातरं रमाम्
गुणाधिका गुरुतरभाग्यभागिनो
भवन्ति ते भुविबुधभाविताया:

इति श्रीमद शंड़्कराचार्यकृतं श्री कनकधारा स्त्रोतमं संपूर्णम्



Credits
Writer(s): Manikkavinayagam Manikkavinayagam
Lyrics powered by www.musixmatch.com

Link