Daridraya Dahana Stotram

विश्वेश्वराय नरकार्णव तारणाय

विश्वेश्वराय नरकार्णव तारणाय
कर्णामृताय शशिशेखरधारणाय
कर्पूरकान्तिधवलाय जटाधराय
दारिद्र्य दुःखदहनाय नमः शिवाय

गौरीप्रियाय रजनीशकलाधराय
कालान्तकाय भुजगाधिपकङ्कणाय
गंगाधराय गजराजविमर्दनाय
दारिद्र्य दुःखदहनाय नमः शिवाय

भक्तिप्रियाय भवरोगभयापहाय
उग्राय दुर्गभवसागरतारणाय
ज्योतिर्मयाय गुणगानसुनृत्यकाय
दारिद्र्य दुःखदहनाय नमः शिवाय

चर्मम्बराय शवभस्मविलेपनाय
भालेक्षणाय मणिकुण्डलमण्डिताय
मंझीरपादयुगलाय जटाधराय
दारिद्र्य दुःखदहनाय नमः शिवाय

पञ्चाननाय फणिराजविभूषणाय
हेमांशुकाय भुवनत्रयमण्डिताय
आनन्दभूमिवरधाय तमोमयाय
दारिद्र्य दुःखदहनाय नमः शिवाय

भानुप्रियाय भवसागरतारणाय
कालान्तकाय कमलासनपूजिताय
नेत्रत्रयाय शुभलक्षण लक्षिताय
दारिद्र्य दुःखदहनाय नमः शिवाय

भानुप्रियाय भवसागरतारणाय
कालान्तकाय कमलासनपूजिताय
नेत्रत्रयाय शुभलक्षण लक्षिताय
दारिद्र्य दुःखदहनाय नमः शिवाय

रामप्रियाय रघुनाथवरप्रदाय
नागप्रियाय नरकार्णवतारणाय
पुण्येषु पुण्यभरिताय सुरर्चिताय
दारिद्र्य दुःखदहनाय नमः शिवाय

मुक्तेश्वराय फलदाय गणेश्वराय
गीतप्रियाय वृषभेश्वरवाहनाय
मातङ्गचर्मवसनाय महेश्वराय
दारिद्र्य दुःखदहनाय नमः शिवाय

दारिद्र्य दुःखदहनाय नमः शिवाय
दारिद्र्य दुःखदहनाय नमः शिवाय



Credits
Writer(s): Sounds Of Isha
Lyrics powered by www.musixmatch.com

Link